• А
  • Б
  • В
  • Г
  • Д
  • Е
  • Ж
  • З
  • И
  • К
  • Л
  • М
  • Н
  • О
  • П
  • Р
  • С
  • Т
  • У
  • Ф
  • Х
  • Ц
  • Ч
  • Ш
  • Э
  • Ю
  • Я
  • A
  • B
  • C
  • D
  • E
  • F
  • G
  • H
  • I
  • J
  • K
  • L
  • M
  • N
  • O
  • P
  • Q
  • R
  • S
  • T
  • U
  • V
  • W
  • X
  • Y
  • Z
  • #
  • Текст песни Anuradha Paudwal - Бхагавадгита на санскрите

    Просмотров: 4
    0 чел. считают текст песни верным
    0 чел. считают текст песни неверным
    Тут находится текст песни Anuradha Paudwal - Бхагавадгита на санскрите, а также перевод, видео и клип.

    dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
    māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya || (1.01)

    dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |
    ācāryamupasaṃgamya rājā vacanamabravīt || (1.02)

    paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm |
    vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || (1.03)

    atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
    yuyudhāno virāṭaśca drupadaśca mahārathaḥ || (1.04)

    dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān |
    purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ || (1.05)

    yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
    saubhadro draupadeyāśca sarva eva mahārathāḥ || (1.06)

    asmākaṃ tu viśiṣṭā ye tānnibodha dvij' ottama |
    nāyakā mama sainyasya saṃjñ' ārthaṃ tānbravīmi te || (1.07)

    bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ |
    aśvatthāmā vikaraṇaśca saumadattir jayadrathaḥ || (1.08)

    anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
    nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || (1.09)

    aparyāptaṃ tadasmākaṃ balaṃ bhīṣm' ābhirakṣitam |
    paryāptaṃ tvidameteṣāṃ balaṃ bhīm' ābhirakṣitam || (1.10)

    ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ |
    bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || (1.11)

    tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ |
    siṃhanādaṃ vinady' occaiḥ śaṅkhaṃ dadhmau pratāpavān || (1.12)

    tataḥ śaṅkhāśca bheryaśca paṇav' ānakagomukhāḥ |
    sahas'aiv'ābhyahanyanta sa śabdastumulo'bhavat || (1.13)

    tataḥ śvetairhayairyukte mahati syandane sthitau |
    mādhavaḥ pāṇḍavaś c'aiva divyau śaṅkhau pradaghmatuḥ || (1.14)

    pāṃcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ |
    pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || (1.15)

    anaṃtavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
    nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || (1.16)

    kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
    dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ || (1.17)

    drupado draupadeyāśca sarvaśaḥ pṛthivīpate |
    saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || (1.18)

    sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
    nabhaśca pṛthivīṃ caiva tumulo vyanunādayan || (1.19)

    atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
    pravṛtte śastrasaṃpāte dhanurudyamya pāṇḍavaḥ || (1.20)

    hṛṣīkeśaṃ tadā vākyamidamāha mahīpate |

    senayorubhayormadhye rathaṃ sthāpaya me'cyuta || (1.21)

    yāvadetānnirikṣe'haṃ yoddhukāmānavasthitān |
    kairmayā saha yoddhavyamasminraṇasamudyame || (1.22)

    yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ |
    dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || (1.23)

    evamukto hṛṣīkeśo guḍākeśena bhārata |
    senayorubhayormadhye sthāpayitvā rathottamam || (1.24)

    bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
    uvāca pārtha paśyaitānsamavetānkurūniti || (1.25)

    tatrāpaśyatsthitānpārthaḥ pitṛnatha pitāmahān |
    ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā || (1.26)

    śvaśurānsuhṛdaścaiva senayorubhayorapi |
    tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān || (1.27)

    kṛpayā parayāviṣṭo viṣīdannidamabravīt |

    dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam || (1.28)

    sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati |
    vepathuśca śarīre me romaharṣaśca jāyate || (1.29)

    gāṇḍīvaṃ straṃsate hastāttvakcaiva paridahyate |
    na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ || (1.30)

    nimittāni ca paśyāmi viparītāni keśava |
    na ca śreyo'nupaśyāmi hatvā svajanamāhave || (1.31)

    na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca |
    kiṃ no rājyena govinda kiṃ bhogairjīvitena vā || (1.32)

    yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca |
    ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca || (1.33)

    ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ |
    mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || (1.34)

    etānna hantumicchāmi ghnato'pi madhusūdana |
    api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || (1.35)

    nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājanārdana |
    pāpamevāśrayedasmānhatvaitānātatāyinaḥ || (1.36)

    tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān |
    svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || (1.37)

    yadyapyete na paśyanti lobhopahatacetasaḥ |
    kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || (1.38)

    kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum |
    kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana || (1.39)

    kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ |
    dharme naṣṭe kulaṃ kṛtsnam adharmo' bhibhavatyuta || (1.40)

    adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ |
    strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ || (1.41)

    saṃkaro narakāyaiva kulaghnānāṃ kulasya ca |
    patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ || (1.42)

    doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ |
    utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ || (1.43)

    utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana |
    narake niyataṃ vāso bhavatītyanuśuśruma || (1.44)

    aho bata mahat pāpaṃ kartuṃ vyavasitā vayam |
    yad rājya-sukha-lobhena hantuṃ svajanam udyatāḥ || (1.45)

    yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |
    dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet || (1.46)

    evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
    visṛjya saśaraṃ cāpaṃ śoka-saṃvigna-mānasaḥ || (1.47)

    сваджанах хи катхах хатва сукхинам сйама мадхава || (1,37)
     
    йадйапьете на пашйанти лобхопахатацетасах |
    кулакшайакштах дошам митрадрохе ча патакам || (1,38)
     
    катхам на джнейямасмабхих пападасманнивартитум |
    кулакшайакритах дошам прапаśйадбхирджанардан || (1,39)
     
    кула-кай праṇшанти кула-дхармах санатанах |
    дхарме наше кулах кцтнам адхармо 'бхибхаватьюта || (1,40)
     
    адхармабхибхаваткша прадунянти куластрийах |
    стришу дунас варнея джайате варшасанкарах || (1,41)
     
    санкаро наракайива кулагнанах кулася ча |
    патанти питаро хихам луптапиходакакрия || (1,42)
     
    doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ |
    утсадйанте джатидхармах куладхарманча .ватах || (1,43)
     
    утсаннакуладхарманах манувйаман джанардана |
    нараке ниятах васо бхаватитянунушрума || (1,44)
     
    ай бата махат папах карту вйавасита вайам |
    йад раджйа-сукха-лобхена хантух сваджанам удятах || (1,45)
     
    йади мамапратикарамашастрах шастрапаяй |
    дхартарамра раше ханйустанме кематарах бхавет || (1,46)
     
    евамуктварджунах санкхе ратхопастха упавинат |
    вишйджйа санарап чапах шока-санвинья-манасах || (1,47)

    Опрос: Верный ли текст песни?
    ДаНет