• А
  • Б
  • В
  • Г
  • Д
  • Е
  • Ж
  • З
  • И
  • К
  • Л
  • М
  • Н
  • О
  • П
  • Р
  • С
  • Т
  • У
  • Ф
  • Х
  • Ц
  • Ч
  • Ш
  • Э
  • Ю
  • Я
  • A
  • B
  • C
  • D
  • E
  • F
  • G
  • H
  • I
  • J
  • K
  • L
  • M
  • N
  • O
  • P
  • Q
  • R
  • S
  • T
  • U
  • V
  • W
  • X
  • Y
  • Z
  • #
  • Текст песни Мантра - Сутра запредельной мудрости Праджняпарамиты

    Просмотров:
    0 чел. считают текст песни верным
    0 чел. считают текст песни неверным
    Тут находится текст песни Мантра - Сутра запредельной мудрости Праджняпарамиты, а также перевод, видео и клип.

    Pajñāpāramita-hṛdayam sūtram
    panca-skandhās tāṃś ca svābhava śūnyān paśyati sma.
    rūpaṃ śūnyatā śūnyataiva rūpaṃ,
    rūpān na pṛthak śūnyatā śunyatāyā na pṛthag rūpaṃ,
    yad rūpaṃ sā śūnyatā ya śūnyatā tad rūpaṃ;

    evam vedanā saṃjñā saṃskāra vijñānani ca śūnyatā .

    evam śāriputra sarva-dharmāḥ śūnyatā-lakṣanā,

    anutpannā aniruddhā, amalā viamalā, anūnā asampūrṇāḥ.
    tasmāc chāriputra śūnyatayāṃ

    na rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānam.
    na cakṣur na śrotram na ghrānam na jihvā na kāya na mano,
    na rūpam na śabdo na gandho na raso na spraṣṭavyam na dharmāh.
    na cakṣūr-dhātur yāvan na manodhatur na dharma-dhātuḥ na manovijñāna-dhātuḥ.

    na avidyā na avidyā na kṣayo
    yāvan na jarā-maraṇam na jarā-maraṇa-kṣayaḥ.

    na duhkha-samudaya-nirodha-margā.

    Na jñānam, na prāptir na-aprāptiḥ.

    tasmāc chāriputra aprāptitvena

    bodhisattvanam prajñāparamitām āśritya viharati cittāvaraṇaḥ.

    cittāvaraṇa-nāstitvād
    atrastro viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ.

    tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām
    āśrityā-anuttarāṃ samyaksambodhim abhisambuddhāḥ.
    tasmāj jñātavyaḥ
    prajñāpāramitā mahā-mantro mahā-vidyā mantro
    «nuttara-mantro» samasama-mantraḥ,
    sarva duḥkha prasamanaḥ, satyam amithyatāt.

    prajñāpāramitāyām ukto mantraḥ. tadyathā:

    gate gate pāragate pārasaṃgate bodhi svāhā

    Pajñāphāphāphāphiments-хридайам Setram
    Paceca-скандй Tāhwaś ч пикантность
    RūPapuṃ śūtyataaa рупы,
    Rūphas и притхак śūnyatās Śiyaatāsyāy и Pṛepag RūPas,
    Яд rūpieces ФОМ śūnyatās тад рупах;

    эвам vinesāsyisylyskāra vijuñikānian износа śūnyats

    Эвам śābritra сарва-DharmĀḥḥḥḥḥḥḥĀūḥḥĀūnyā - leable Laxa,

    Antpannie Getted Guiltdddddddd по амалу Vallerā, Andze - Игры Aought.
    tismāc chibituta ś & eyey

    В Rūphasaiṃ и Vaneseā Vananā в Saṃjñ-на saṃskājusts и Vijowment.
    Cakjur и Śrotram и Ghvrāmen и Карском и Мано,
    В Ropiam и Śabido и Gandho и Расы и Spromansavyam и дхармы.
    В Čaks Tümer-Dhāvi Явяр и Manodhatur в Дхарма-дхату и Manouvijñwu - Dhātoḥ.

    и avyyā в Avoviā в ХИРЭ
    Яванский и Яры Marcham и Яры марана-Kṣayaḥ.

    В духкхе-Samudaya-Ниродха-Mergha.

    В суставе, Pshépti является aprypti.

    tasasc chāpriputra apvesptvena

    Бодхисаттвы Prjymnyyeparinām о Āśday viharatiḥ.

    И Citāvaraṇa - Wetmost
    Atrasar Vipalary-Intirānto Nejāā'-Nirvāṇḥ.

    Tryadhva-Vyavamitāḥ сарва-Buddhāḥ Prajimāph
    ā'yayā proytarā- SamshadsAmdham Abhisamudddddddhhouse Abhister
    tasasjya
    Prangjñāramisāmjimāmāmā Мана-мана-мана-Mantro
    «Huttara-mantro» Samasama-Manrah,
    Sarava Duḥka Prasamanaḥ, Satyam Amithyath

    Plajñāramamāramyām токоррекция Martraḥ. Tadyathā:

    Ворота Ворота Prāraagate Pyrasaṃgate Бодхи Svāphā

    Опрос: Верный ли текст песни?
    ДаНет